Declension table of ?indraṇataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | indraṇatam | indraṇate | indraṇatāni |
Vocative | indraṇata | indraṇate | indraṇatāni |
Accusative | indraṇatam | indraṇate | indraṇatāni |
Instrumental | indraṇatena | indraṇatābhyām | indraṇataiḥ |
Dative | indraṇatāya | indraṇatābhyām | indraṇatebhyaḥ |
Ablative | indraṇatāt | indraṇatābhyām | indraṇatebhyaḥ |
Genitive | indraṇatasya | indraṇatayoḥ | indraṇatānām |
Locative | indraṇate | indraṇatayoḥ | indraṇateṣu |