Declension table of ?īyivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | īyivat | īyuṣī | īyivāṃsi |
Vocative | īyivat | īyuṣī | īyivāṃsi |
Accusative | īyivat | īyuṣī | īyivāṃsi |
Instrumental | īyuṣā | īyivadbhyām | īyivadbhiḥ |
Dative | īyuṣe | īyivadbhyām | īyivadbhyaḥ |
Ablative | īyuṣaḥ | īyivadbhyām | īyivadbhyaḥ |
Genitive | īyuṣaḥ | īyuṣoḥ | īyuṣām |
Locative | īyuṣi | īyuṣoḥ | īyivatsu |