Declension table of ?īrṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | īrṣyamāṇam | īrṣyamāṇe | īrṣyamāṇāni |
Vocative | īrṣyamāṇa | īrṣyamāṇe | īrṣyamāṇāni |
Accusative | īrṣyamāṇam | īrṣyamāṇe | īrṣyamāṇāni |
Instrumental | īrṣyamāṇena | īrṣyamāṇābhyām | īrṣyamāṇaiḥ |
Dative | īrṣyamāṇāya | īrṣyamāṇābhyām | īrṣyamāṇebhyaḥ |
Ablative | īrṣyamāṇāt | īrṣyamāṇābhyām | īrṣyamāṇebhyaḥ |
Genitive | īrṣyamāṇasya | īrṣyamāṇayoḥ | īrṣyamāṇānām |
Locative | īrṣyamāṇe | īrṣyamāṇayoḥ | īrṣyamāṇeṣu |