Declension table of ?idhmaprokṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | idhmaprokṣaṇam | idhmaprokṣaṇe | idhmaprokṣaṇāni |
Vocative | idhmaprokṣaṇa | idhmaprokṣaṇe | idhmaprokṣaṇāni |
Accusative | idhmaprokṣaṇam | idhmaprokṣaṇe | idhmaprokṣaṇāni |
Instrumental | idhmaprokṣaṇena | idhmaprokṣaṇābhyām | idhmaprokṣaṇaiḥ |
Dative | idhmaprokṣaṇāya | idhmaprokṣaṇābhyām | idhmaprokṣaṇebhyaḥ |
Ablative | idhmaprokṣaṇāt | idhmaprokṣaṇābhyām | idhmaprokṣaṇebhyaḥ |
Genitive | idhmaprokṣaṇasya | idhmaprokṣaṇayoḥ | idhmaprokṣaṇānām |
Locative | idhmaprokṣaṇe | idhmaprokṣaṇayoḥ | idhmaprokṣaṇeṣu |