Declension table of ?idhmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | idhma | idhmanī | idhmāni |
Vocative | idhman idhma | idhmanī | idhmāni |
Accusative | idhma | idhmanī | idhmāni |
Instrumental | idhmanā | idhmabhyām | idhmabhiḥ |
Dative | idhmane | idhmabhyām | idhmabhyaḥ |
Ablative | idhmanaḥ | idhmabhyām | idhmabhyaḥ |
Genitive | idhmanaḥ | idhmanoḥ | idhmanām |
Locative | idhmani | idhmanoḥ | idhmasu |