Declension table of ?hvaritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hvaritam | hvarite | hvaritāni |
Vocative | hvarita | hvarite | hvaritāni |
Accusative | hvaritam | hvarite | hvaritāni |
Instrumental | hvaritena | hvaritābhyām | hvaritaiḥ |
Dative | hvaritāya | hvaritābhyām | hvaritebhyaḥ |
Ablative | hvaritāt | hvaritābhyām | hvaritebhyaḥ |
Genitive | hvaritasya | hvaritayoḥ | hvaritānām |
Locative | hvarite | hvaritayoḥ | hvariteṣu |