Declension table of ?hrīniṣevaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hrīniṣevam | hrīniṣeve | hrīniṣevāṇi |
Vocative | hrīniṣeva | hrīniṣeve | hrīniṣevāṇi |
Accusative | hrīniṣevam | hrīniṣeve | hrīniṣevāṇi |
Instrumental | hrīniṣeveṇa | hrīniṣevābhyām | hrīniṣevaiḥ |
Dative | hrīniṣevāya | hrīniṣevābhyām | hrīniṣevebhyaḥ |
Ablative | hrīniṣevāt | hrīniṣevābhyām | hrīniṣevebhyaḥ |
Genitive | hrīniṣevasya | hrīniṣevayoḥ | hrīniṣevāṇām |
Locative | hrīniṣeve | hrīniṣevayoḥ | hrīniṣeveṣu |