Declension table of ?hetvābhāsanirūpaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hetvābhāsanirūpaṇam | hetvābhāsanirūpaṇe | hetvābhāsanirūpaṇāni |
Vocative | hetvābhāsanirūpaṇa | hetvābhāsanirūpaṇe | hetvābhāsanirūpaṇāni |
Accusative | hetvābhāsanirūpaṇam | hetvābhāsanirūpaṇe | hetvābhāsanirūpaṇāni |
Instrumental | hetvābhāsanirūpaṇena | hetvābhāsanirūpaṇābhyām | hetvābhāsanirūpaṇaiḥ |
Dative | hetvābhāsanirūpaṇāya | hetvābhāsanirūpaṇābhyām | hetvābhāsanirūpaṇebhyaḥ |
Ablative | hetvābhāsanirūpaṇāt | hetvābhāsanirūpaṇābhyām | hetvābhāsanirūpaṇebhyaḥ |
Genitive | hetvābhāsanirūpaṇasya | hetvābhāsanirūpaṇayoḥ | hetvābhāsanirūpaṇānām |
Locative | hetvābhāsanirūpaṇe | hetvābhāsanirūpaṇayoḥ | hetvābhāsanirūpaṇeṣu |