Declension table of ?hemakāntiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hemakānti | hemakāntinī | hemakāntīni |
Vocative | hemakānti | hemakāntinī | hemakāntīni |
Accusative | hemakānti | hemakāntinī | hemakāntīni |
Instrumental | hemakāntinā | hemakāntibhyām | hemakāntibhiḥ |
Dative | hemakāntine | hemakāntibhyām | hemakāntibhyaḥ |
Ablative | hemakāntinaḥ | hemakāntibhyām | hemakāntibhyaḥ |
Genitive | hemakāntinaḥ | hemakāntinoḥ | hemakāntīnām |
Locative | hemakāntini | hemakāntinoḥ | hemakāntiṣu |