Declension table of ?hastiṣaḍgavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hastiṣaḍgavam | hastiṣaḍgave | hastiṣaḍgavāni |
Vocative | hastiṣaḍgava | hastiṣaḍgave | hastiṣaḍgavāni |
Accusative | hastiṣaḍgavam | hastiṣaḍgave | hastiṣaḍgavāni |
Instrumental | hastiṣaḍgavena | hastiṣaḍgavābhyām | hastiṣaḍgavaiḥ |
Dative | hastiṣaḍgavāya | hastiṣaḍgavābhyām | hastiṣaḍgavebhyaḥ |
Ablative | hastiṣaḍgavāt | hastiṣaḍgavābhyām | hastiṣaḍgavebhyaḥ |
Genitive | hastiṣaḍgavasya | hastiṣaḍgavayoḥ | hastiṣaḍgavānām |
Locative | hastiṣaḍgave | hastiṣaḍgavayoḥ | hastiṣaḍgaveṣu |