Declension table of ?hastadvayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hastadvayam | hastadvaye | hastadvayāni |
Vocative | hastadvaya | hastadvaye | hastadvayāni |
Accusative | hastadvayam | hastadvaye | hastadvayāni |
Instrumental | hastadvayena | hastadvayābhyām | hastadvayaiḥ |
Dative | hastadvayāya | hastadvayābhyām | hastadvayebhyaḥ |
Ablative | hastadvayāt | hastadvayābhyām | hastadvayebhyaḥ |
Genitive | hastadvayasya | hastadvayayoḥ | hastadvayānām |
Locative | hastadvaye | hastadvayayoḥ | hastadvayeṣu |