Declension table of ?hastāliṅganakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hastāliṅganakam | hastāliṅganake | hastāliṅganakāni |
Vocative | hastāliṅganaka | hastāliṅganake | hastāliṅganakāni |
Accusative | hastāliṅganakam | hastāliṅganake | hastāliṅganakāni |
Instrumental | hastāliṅganakena | hastāliṅganakābhyām | hastāliṅganakaiḥ |
Dative | hastāliṅganakāya | hastāliṅganakābhyām | hastāliṅganakebhyaḥ |
Ablative | hastāliṅganakāt | hastāliṅganakābhyām | hastāliṅganakebhyaḥ |
Genitive | hastāliṅganakasya | hastāliṅganakayoḥ | hastāliṅganakānām |
Locative | hastāliṅganake | hastāliṅganakayoḥ | hastāliṅganakeṣu |