Declension table of ?harivṛṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | harivṛṣam | harivṛṣe | harivṛṣāṇi |
Vocative | harivṛṣa | harivṛṣe | harivṛṣāṇi |
Accusative | harivṛṣam | harivṛṣe | harivṛṣāṇi |
Instrumental | harivṛṣeṇa | harivṛṣābhyām | harivṛṣaiḥ |
Dative | harivṛṣāya | harivṛṣābhyām | harivṛṣebhyaḥ |
Ablative | harivṛṣāt | harivṛṣābhyām | harivṛṣebhyaḥ |
Genitive | harivṛṣasya | harivṛṣayoḥ | harivṛṣāṇām |
Locative | harivṛṣe | harivṛṣayoḥ | harivṛṣeṣu |