Declension table of ?hariharastotra

Deva

NeuterSingularDualPlural
Nominativehariharastotram hariharastotre hariharastotrāṇi
Vocativehariharastotra hariharastotre hariharastotrāṇi
Accusativehariharastotram hariharastotre hariharastotrāṇi
Instrumentalhariharastotreṇa hariharastotrābhyām hariharastotraiḥ
Dativehariharastotrāya hariharastotrābhyām hariharastotrebhyaḥ
Ablativehariharastotrāt hariharastotrābhyām hariharastotrebhyaḥ
Genitivehariharastotrasya hariharastotrayoḥ hariharastotrāṇām
Locativehariharastotre hariharastotrayoḥ hariharastotreṣu

Compound hariharastotra -

Adverb -hariharastotram -hariharastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria