Declension table of ?harṣavivṛddhasattvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | harṣavivṛddhasattvam | harṣavivṛddhasattve | harṣavivṛddhasattvāni |
Vocative | harṣavivṛddhasattva | harṣavivṛddhasattve | harṣavivṛddhasattvāni |
Accusative | harṣavivṛddhasattvam | harṣavivṛddhasattve | harṣavivṛddhasattvāni |
Instrumental | harṣavivṛddhasattvena | harṣavivṛddhasattvābhyām | harṣavivṛddhasattvaiḥ |
Dative | harṣavivṛddhasattvāya | harṣavivṛddhasattvābhyām | harṣavivṛddhasattvebhyaḥ |
Ablative | harṣavivṛddhasattvāt | harṣavivṛddhasattvābhyām | harṣavivṛddhasattvebhyaḥ |
Genitive | harṣavivṛddhasattvasya | harṣavivṛddhasattvayoḥ | harṣavivṛddhasattvānām |
Locative | harṣavivṛddhasattve | harṣavivṛddhasattvayoḥ | harṣavivṛddhasattveṣu |