Declension table of ?hanusaṃhananaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hanusaṃhananam | hanusaṃhanane | hanusaṃhananāni |
Vocative | hanusaṃhanana | hanusaṃhanane | hanusaṃhananāni |
Accusative | hanusaṃhananam | hanusaṃhanane | hanusaṃhananāni |
Instrumental | hanusaṃhananena | hanusaṃhananābhyām | hanusaṃhananaiḥ |
Dative | hanusaṃhananāya | hanusaṃhananābhyām | hanusaṃhananebhyaḥ |
Ablative | hanusaṃhananāt | hanusaṃhananābhyām | hanusaṃhananebhyaḥ |
Genitive | hanusaṃhananasya | hanusaṃhananayoḥ | hanusaṃhananānām |
Locative | hanusaṃhanane | hanusaṃhananayoḥ | hanusaṃhananeṣu |