Declension table of ?hanumacchataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hanumacchatam | hanumacchate | hanumacchatāni |
Vocative | hanumacchata | hanumacchate | hanumacchatāni |
Accusative | hanumacchatam | hanumacchate | hanumacchatāni |
Instrumental | hanumacchatena | hanumacchatābhyām | hanumacchataiḥ |
Dative | hanumacchatāya | hanumacchatābhyām | hanumacchatebhyaḥ |
Ablative | hanumacchatāt | hanumacchatābhyām | hanumacchatebhyaḥ |
Genitive | hanumacchatasya | hanumacchatayoḥ | hanumacchatānām |
Locative | hanumacchate | hanumacchatayoḥ | hanumacchateṣu |