Declension table of ?hāviṣkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hāviṣkṛtam | hāviṣkṛte | hāviṣkṛtāni |
Vocative | hāviṣkṛta | hāviṣkṛte | hāviṣkṛtāni |
Accusative | hāviṣkṛtam | hāviṣkṛte | hāviṣkṛtāni |
Instrumental | hāviṣkṛtena | hāviṣkṛtābhyām | hāviṣkṛtaiḥ |
Dative | hāviṣkṛtāya | hāviṣkṛtābhyām | hāviṣkṛtebhyaḥ |
Ablative | hāviṣkṛtāt | hāviṣkṛtābhyām | hāviṣkṛtebhyaḥ |
Genitive | hāviṣkṛtasya | hāviṣkṛtayoḥ | hāviṣkṛtānām |
Locative | hāviṣkṛte | hāviṣkṛtayoḥ | hāviṣkṛteṣu |