Declension table of ?hātkṛta

Deva

NeuterSingularDualPlural
Nominativehātkṛtam hātkṛte hātkṛtāni
Vocativehātkṛta hātkṛte hātkṛtāni
Accusativehātkṛtam hātkṛte hātkṛtāni
Instrumentalhātkṛtena hātkṛtābhyām hātkṛtaiḥ
Dativehātkṛtāya hātkṛtābhyām hātkṛtebhyaḥ
Ablativehātkṛtāt hātkṛtābhyām hātkṛtebhyaḥ
Genitivehātkṛtasya hātkṛtayoḥ hātkṛtānām
Locativehātkṛte hātkṛtayoḥ hātkṛteṣu

Compound hātkṛta -

Adverb -hātkṛtam -hātkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria