Declension table of ?hānikṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hānikṛt | hānikṛtī | hānikṛnti |
Vocative | hānikṛt | hānikṛtī | hānikṛnti |
Accusative | hānikṛt | hānikṛtī | hānikṛnti |
Instrumental | hānikṛtā | hānikṛdbhyām | hānikṛdbhiḥ |
Dative | hānikṛte | hānikṛdbhyām | hānikṛdbhyaḥ |
Ablative | hānikṛtaḥ | hānikṛdbhyām | hānikṛdbhyaḥ |
Genitive | hānikṛtaḥ | hānikṛtoḥ | hānikṛtām |
Locative | hānikṛti | hānikṛtoḥ | hānikṛtsu |