Declension table of ?hālāsyāṣṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hālāsyāṣṭakam | hālāsyāṣṭake | hālāsyāṣṭakāni |
Vocative | hālāsyāṣṭaka | hālāsyāṣṭake | hālāsyāṣṭakāni |
Accusative | hālāsyāṣṭakam | hālāsyāṣṭake | hālāsyāṣṭakāni |
Instrumental | hālāsyāṣṭakena | hālāsyāṣṭakābhyām | hālāsyāṣṭakaiḥ |
Dative | hālāsyāṣṭakāya | hālāsyāṣṭakābhyām | hālāsyāṣṭakebhyaḥ |
Ablative | hālāsyāṣṭakāt | hālāsyāṣṭakābhyām | hālāsyāṣṭakebhyaḥ |
Genitive | hālāsyāṣṭakasya | hālāsyāṣṭakayoḥ | hālāsyāṣṭakānām |
Locative | hālāsyāṣṭake | hālāsyāṣṭakayoḥ | hālāsyāṣṭakeṣu |