Declension table of ?hṛtpiṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hṛtpiṇḍam | hṛtpiṇḍe | hṛtpiṇḍāni |
Vocative | hṛtpiṇḍa | hṛtpiṇḍe | hṛtpiṇḍāni |
Accusative | hṛtpiṇḍam | hṛtpiṇḍe | hṛtpiṇḍāni |
Instrumental | hṛtpiṇḍena | hṛtpiṇḍābhyām | hṛtpiṇḍaiḥ |
Dative | hṛtpiṇḍāya | hṛtpiṇḍābhyām | hṛtpiṇḍebhyaḥ |
Ablative | hṛtpiṇḍāt | hṛtpiṇḍābhyām | hṛtpiṇḍebhyaḥ |
Genitive | hṛtpiṇḍasya | hṛtpiṇḍayoḥ | hṛtpiṇḍānām |
Locative | hṛtpiṇḍe | hṛtpiṇḍayoḥ | hṛtpiṇḍeṣu |