Declension table of ?hṛtaśiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hṛtaśiṣṭam | hṛtaśiṣṭe | hṛtaśiṣṭāni |
Vocative | hṛtaśiṣṭa | hṛtaśiṣṭe | hṛtaśiṣṭāni |
Accusative | hṛtaśiṣṭam | hṛtaśiṣṭe | hṛtaśiṣṭāni |
Instrumental | hṛtaśiṣṭena | hṛtaśiṣṭābhyām | hṛtaśiṣṭaiḥ |
Dative | hṛtaśiṣṭāya | hṛtaśiṣṭābhyām | hṛtaśiṣṭebhyaḥ |
Ablative | hṛtaśiṣṭāt | hṛtaśiṣṭābhyām | hṛtaśiṣṭebhyaḥ |
Genitive | hṛtaśiṣṭasya | hṛtaśiṣṭayoḥ | hṛtaśiṣṭānām |
Locative | hṛtaśiṣṭe | hṛtaśiṣṭayoḥ | hṛtaśiṣṭeṣu |