Declension table of ?hṛdayavedhinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hṛdayavedhi | hṛdayavedhinī | hṛdayavedhīni |
Vocative | hṛdayavedhin hṛdayavedhi | hṛdayavedhinī | hṛdayavedhīni |
Accusative | hṛdayavedhi | hṛdayavedhinī | hṛdayavedhīni |
Instrumental | hṛdayavedhinā | hṛdayavedhibhyām | hṛdayavedhibhiḥ |
Dative | hṛdayavedhine | hṛdayavedhibhyām | hṛdayavedhibhyaḥ |
Ablative | hṛdayavedhinaḥ | hṛdayavedhibhyām | hṛdayavedhibhyaḥ |
Genitive | hṛdayavedhinaḥ | hṛdayavedhinoḥ | hṛdayavedhinām |
Locative | hṛdayavedhini | hṛdayavedhinoḥ | hṛdayavedhiṣu |