Declension table of ?grasiṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | grasiṣṭham | grasiṣṭhe | grasiṣṭhāni |
Vocative | grasiṣṭha | grasiṣṭhe | grasiṣṭhāni |
Accusative | grasiṣṭham | grasiṣṭhe | grasiṣṭhāni |
Instrumental | grasiṣṭhena | grasiṣṭhābhyām | grasiṣṭhaiḥ |
Dative | grasiṣṭhāya | grasiṣṭhābhyām | grasiṣṭhebhyaḥ |
Ablative | grasiṣṭhāt | grasiṣṭhābhyām | grasiṣṭhebhyaḥ |
Genitive | grasiṣṭhasya | grasiṣṭhayoḥ | grasiṣṭhānām |
Locative | grasiṣṭhe | grasiṣṭhayoḥ | grasiṣṭheṣu |