Declension table of ?grāmayuddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāmayuddham | grāmayuddhe | grāmayuddhāni |
Vocative | grāmayuddha | grāmayuddhe | grāmayuddhāni |
Accusative | grāmayuddham | grāmayuddhe | grāmayuddhāni |
Instrumental | grāmayuddhena | grāmayuddhābhyām | grāmayuddhaiḥ |
Dative | grāmayuddhāya | grāmayuddhābhyām | grāmayuddhebhyaḥ |
Ablative | grāmayuddhāt | grāmayuddhābhyām | grāmayuddhebhyaḥ |
Genitive | grāmayuddhasya | grāmayuddhayoḥ | grāmayuddhānām |
Locative | grāmayuddhe | grāmayuddhayoḥ | grāmayuddheṣu |