Declension table of ?grāmāntīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāmāntīyam | grāmāntīye | grāmāntīyāni |
Vocative | grāmāntīya | grāmāntīye | grāmāntīyāni |
Accusative | grāmāntīyam | grāmāntīye | grāmāntīyāni |
Instrumental | grāmāntīyena | grāmāntīyābhyām | grāmāntīyaiḥ |
Dative | grāmāntīyāya | grāmāntīyābhyām | grāmāntīyebhyaḥ |
Ablative | grāmāntīyāt | grāmāntīyābhyām | grāmāntīyebhyaḥ |
Genitive | grāmāntīyasya | grāmāntīyayoḥ | grāmāntīyānām |
Locative | grāmāntīye | grāmāntīyayoḥ | grāmāntīyeṣu |