Declension table of ?goviṣāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | goviṣāṇam | goviṣāṇe | goviṣāṇāni |
Vocative | goviṣāṇa | goviṣāṇe | goviṣāṇāni |
Accusative | goviṣāṇam | goviṣāṇe | goviṣāṇāni |
Instrumental | goviṣāṇena | goviṣāṇābhyām | goviṣāṇaiḥ |
Dative | goviṣāṇāya | goviṣāṇābhyām | goviṣāṇebhyaḥ |
Ablative | goviṣāṇāt | goviṣāṇābhyām | goviṣāṇebhyaḥ |
Genitive | goviṣāṇasya | goviṣāṇayoḥ | goviṣāṇānām |
Locative | goviṣāṇe | goviṣāṇayoḥ | goviṣāṇeṣu |