Declension table of ?gosvāmisthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gosvāmisthānam | gosvāmisthāne | gosvāmisthānāni |
Vocative | gosvāmisthāna | gosvāmisthāne | gosvāmisthānāni |
Accusative | gosvāmisthānam | gosvāmisthāne | gosvāmisthānāni |
Instrumental | gosvāmisthānena | gosvāmisthānābhyām | gosvāmisthānaiḥ |
Dative | gosvāmisthānāya | gosvāmisthānābhyām | gosvāmisthānebhyaḥ |
Ablative | gosvāmisthānāt | gosvāmisthānābhyām | gosvāmisthānebhyaḥ |
Genitive | gosvāmisthānasya | gosvāmisthānayoḥ | gosvāmisthānānām |
Locative | gosvāmisthāne | gosvāmisthānayoḥ | gosvāmisthāneṣu |