Declension table of ?gopiṣṭhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gopiṣṭham | gopiṣṭhe | gopiṣṭhāni |
Vocative | gopiṣṭha | gopiṣṭhe | gopiṣṭhāni |
Accusative | gopiṣṭham | gopiṣṭhe | gopiṣṭhāni |
Instrumental | gopiṣṭhena | gopiṣṭhābhyām | gopiṣṭhaiḥ |
Dative | gopiṣṭhāya | gopiṣṭhābhyām | gopiṣṭhebhyaḥ |
Ablative | gopiṣṭhāt | gopiṣṭhābhyām | gopiṣṭhebhyaḥ |
Genitive | gopiṣṭhasya | gopiṣṭhayoḥ | gopiṣṭhānām |
Locative | gopiṣṭhe | gopiṣṭhayoḥ | gopiṣṭheṣu |