Declension table of ?gopājihvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gopājihvam | gopājihve | gopājihvāni |
Vocative | gopājihva | gopājihve | gopājihvāni |
Accusative | gopājihvam | gopājihve | gopājihvāni |
Instrumental | gopājihvena | gopājihvābhyām | gopājihvaiḥ |
Dative | gopājihvāya | gopājihvābhyām | gopājihvebhyaḥ |
Ablative | gopājihvāt | gopājihvābhyām | gopājihvebhyaḥ |
Genitive | gopājihvasya | gopājihvayoḥ | gopājihvānām |
Locative | gopājihve | gopājihvayoḥ | gopājihveṣu |