Declension table of ?gocarāntaragataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gocarāntaragatam | gocarāntaragate | gocarāntaragatāni |
Vocative | gocarāntaragata | gocarāntaragate | gocarāntaragatāni |
Accusative | gocarāntaragatam | gocarāntaragate | gocarāntaragatāni |
Instrumental | gocarāntaragatena | gocarāntaragatābhyām | gocarāntaragataiḥ |
Dative | gocarāntaragatāya | gocarāntaragatābhyām | gocarāntaragatebhyaḥ |
Ablative | gocarāntaragatāt | gocarāntaragatābhyām | gocarāntaragatebhyaḥ |
Genitive | gocarāntaragatasya | gocarāntaragatayoḥ | gocarāntaragatānām |
Locative | gocarāntaragate | gocarāntaragatayoḥ | gocarāntaragateṣu |