Declension table of ?goṣṭhekṣveḍin

Deva

NeuterSingularDualPlural
Nominativegoṣṭhekṣveḍi goṣṭhekṣveḍinī goṣṭhekṣveḍīni
Vocativegoṣṭhekṣveḍin goṣṭhekṣveḍi goṣṭhekṣveḍinī goṣṭhekṣveḍīni
Accusativegoṣṭhekṣveḍi goṣṭhekṣveḍinī goṣṭhekṣveḍīni
Instrumentalgoṣṭhekṣveḍinā goṣṭhekṣveḍibhyām goṣṭhekṣveḍibhiḥ
Dativegoṣṭhekṣveḍine goṣṭhekṣveḍibhyām goṣṭhekṣveḍibhyaḥ
Ablativegoṣṭhekṣveḍinaḥ goṣṭhekṣveḍibhyām goṣṭhekṣveḍibhyaḥ
Genitivegoṣṭhekṣveḍinaḥ goṣṭhekṣveḍinoḥ goṣṭhekṣveḍinām
Locativegoṣṭhekṣveḍini goṣṭhekṣveḍinoḥ goṣṭhekṣveḍiṣu

Compound goṣṭhekṣveḍi -

Adverb -goṣṭhekṣveḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria