Declension table of ?goṣṭhekṣveḍinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣṭhekṣveḍi | goṣṭhekṣveḍinī | goṣṭhekṣveḍīni |
Vocative | goṣṭhekṣveḍin goṣṭhekṣveḍi | goṣṭhekṣveḍinī | goṣṭhekṣveḍīni |
Accusative | goṣṭhekṣveḍi | goṣṭhekṣveḍinī | goṣṭhekṣveḍīni |
Instrumental | goṣṭhekṣveḍinā | goṣṭhekṣveḍibhyām | goṣṭhekṣveḍibhiḥ |
Dative | goṣṭhekṣveḍine | goṣṭhekṣveḍibhyām | goṣṭhekṣveḍibhyaḥ |
Ablative | goṣṭhekṣveḍinaḥ | goṣṭhekṣveḍibhyām | goṣṭhekṣveḍibhyaḥ |
Genitive | goṣṭhekṣveḍinaḥ | goṣṭhekṣveḍinoḥ | goṣṭhekṣveḍinām |
Locative | goṣṭhekṣveḍini | goṣṭhekṣveḍinoḥ | goṣṭhekṣveḍiṣu |