Declension table of ?goṣṭhagataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣṭhagatam | goṣṭhagate | goṣṭhagatāni |
Vocative | goṣṭhagata | goṣṭhagate | goṣṭhagatāni |
Accusative | goṣṭhagatam | goṣṭhagate | goṣṭhagatāni |
Instrumental | goṣṭhagatena | goṣṭhagatābhyām | goṣṭhagataiḥ |
Dative | goṣṭhagatāya | goṣṭhagatābhyām | goṣṭhagatebhyaḥ |
Ablative | goṣṭhagatāt | goṣṭhagatābhyām | goṣṭhagatebhyaḥ |
Genitive | goṣṭhagatasya | goṣṭhagatayoḥ | goṣṭhagatānām |
Locative | goṣṭhagate | goṣṭhagatayoḥ | goṣṭhagateṣu |