Declension table of ?gītakṣamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gītakṣamam | gītakṣame | gītakṣamāṇi |
Vocative | gītakṣama | gītakṣame | gītakṣamāṇi |
Accusative | gītakṣamam | gītakṣame | gītakṣamāṇi |
Instrumental | gītakṣameṇa | gītakṣamābhyām | gītakṣamaiḥ |
Dative | gītakṣamāya | gītakṣamābhyām | gītakṣamebhyaḥ |
Ablative | gītakṣamāt | gītakṣamābhyām | gītakṣamebhyaḥ |
Genitive | gītakṣamasya | gītakṣamayoḥ | gītakṣamāṇām |
Locative | gītakṣame | gītakṣamayoḥ | gītakṣameṣu |