Declension table of ?garbhiṇīvyākaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | garbhiṇīvyākaraṇam | garbhiṇīvyākaraṇe | garbhiṇīvyākaraṇāni |
Vocative | garbhiṇīvyākaraṇa | garbhiṇīvyākaraṇe | garbhiṇīvyākaraṇāni |
Accusative | garbhiṇīvyākaraṇam | garbhiṇīvyākaraṇe | garbhiṇīvyākaraṇāni |
Instrumental | garbhiṇīvyākaraṇena | garbhiṇīvyākaraṇābhyām | garbhiṇīvyākaraṇaiḥ |
Dative | garbhiṇīvyākaraṇāya | garbhiṇīvyākaraṇābhyām | garbhiṇīvyākaraṇebhyaḥ |
Ablative | garbhiṇīvyākaraṇāt | garbhiṇīvyākaraṇābhyām | garbhiṇīvyākaraṇebhyaḥ |
Genitive | garbhiṇīvyākaraṇasya | garbhiṇīvyākaraṇayoḥ | garbhiṇīvyākaraṇānām |
Locative | garbhiṇīvyākaraṇe | garbhiṇīvyākaraṇayoḥ | garbhiṇīvyākaraṇeṣu |