Declension table of ?garbhāspandanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | garbhāspandanam | garbhāspandane | garbhāspandanāni |
Vocative | garbhāspandana | garbhāspandane | garbhāspandanāni |
Accusative | garbhāspandanam | garbhāspandane | garbhāspandanāni |
Instrumental | garbhāspandanena | garbhāspandanābhyām | garbhāspandanaiḥ |
Dative | garbhāspandanāya | garbhāspandanābhyām | garbhāspandanebhyaḥ |
Ablative | garbhāspandanāt | garbhāspandanābhyām | garbhāspandanebhyaḥ |
Genitive | garbhāspandanasya | garbhāspandanayoḥ | garbhāspandanānām |
Locative | garbhāspandane | garbhāspandanayoḥ | garbhāspandaneṣu |