Declension table of ?gajībhūtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gajībhūtam | gajībhūte | gajībhūtāni |
Vocative | gajībhūta | gajībhūte | gajībhūtāni |
Accusative | gajībhūtam | gajībhūte | gajībhūtāni |
Instrumental | gajībhūtena | gajībhūtābhyām | gajībhūtaiḥ |
Dative | gajībhūtāya | gajībhūtābhyām | gajībhūtebhyaḥ |
Ablative | gajībhūtāt | gajībhūtābhyām | gajībhūtebhyaḥ |
Genitive | gajībhūtasya | gajībhūtayoḥ | gajībhūtānām |
Locative | gajībhūte | gajībhūtayoḥ | gajībhūteṣu |