Declension table of ?gaganapuṣpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaganapuṣpam | gaganapuṣpe | gaganapuṣpāṇi |
Vocative | gaganapuṣpa | gaganapuṣpe | gaganapuṣpāṇi |
Accusative | gaganapuṣpam | gaganapuṣpe | gaganapuṣpāṇi |
Instrumental | gaganapuṣpeṇa | gaganapuṣpābhyām | gaganapuṣpaiḥ |
Dative | gaganapuṣpāya | gaganapuṣpābhyām | gaganapuṣpebhyaḥ |
Ablative | gaganapuṣpāt | gaganapuṣpābhyām | gaganapuṣpebhyaḥ |
Genitive | gaganapuṣpasya | gaganapuṣpayoḥ | gaganapuṣpāṇām |
Locative | gaganapuṣpe | gaganapuṣpayoḥ | gaganapuṣpeṣu |