Declension table of ?gārgyapariśiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gārgyapariśiṣṭam | gārgyapariśiṣṭe | gārgyapariśiṣṭāni |
Vocative | gārgyapariśiṣṭa | gārgyapariśiṣṭe | gārgyapariśiṣṭāni |
Accusative | gārgyapariśiṣṭam | gārgyapariśiṣṭe | gārgyapariśiṣṭāni |
Instrumental | gārgyapariśiṣṭena | gārgyapariśiṣṭābhyām | gārgyapariśiṣṭaiḥ |
Dative | gārgyapariśiṣṭāya | gārgyapariśiṣṭābhyām | gārgyapariśiṣṭebhyaḥ |
Ablative | gārgyapariśiṣṭāt | gārgyapariśiṣṭābhyām | gārgyapariśiṣṭebhyaḥ |
Genitive | gārgyapariśiṣṭasya | gārgyapariśiṣṭayoḥ | gārgyapariśiṣṭānām |
Locative | gārgyapariśiṣṭe | gārgyapariśiṣṭayoḥ | gārgyapariśiṣṭeṣu |