Declension table of ?gṛhabhadrakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛhabhadrakam | gṛhabhadrake | gṛhabhadrakāṇi |
Vocative | gṛhabhadraka | gṛhabhadrake | gṛhabhadrakāṇi |
Accusative | gṛhabhadrakam | gṛhabhadrake | gṛhabhadrakāṇi |
Instrumental | gṛhabhadrakeṇa | gṛhabhadrakābhyām | gṛhabhadrakaiḥ |
Dative | gṛhabhadrakāya | gṛhabhadrakābhyām | gṛhabhadrakebhyaḥ |
Ablative | gṛhabhadrakāt | gṛhabhadrakābhyām | gṛhabhadrakebhyaḥ |
Genitive | gṛhabhadrakasya | gṛhabhadrakayoḥ | gṛhabhadrakāṇām |
Locative | gṛhabhadrake | gṛhabhadrakayoḥ | gṛhabhadrakeṣu |