Declension table of ?gṛdhrāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛdhrāṇam | gṛdhrāṇe | gṛdhrāṇāni |
Vocative | gṛdhrāṇa | gṛdhrāṇe | gṛdhrāṇāni |
Accusative | gṛdhrāṇam | gṛdhrāṇe | gṛdhrāṇāni |
Instrumental | gṛdhrāṇena | gṛdhrāṇābhyām | gṛdhrāṇaiḥ |
Dative | gṛdhrāṇāya | gṛdhrāṇābhyām | gṛdhrāṇebhyaḥ |
Ablative | gṛdhrāṇāt | gṛdhrāṇābhyām | gṛdhrāṇebhyaḥ |
Genitive | gṛdhrāṇasya | gṛdhrāṇayoḥ | gṛdhrāṇānām |
Locative | gṛdhrāṇe | gṛdhrāṇayoḥ | gṛdhrāṇeṣu |