Declension table of ?evamprakāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evamprakāram | evamprakāre | evamprakārāṇi |
Vocative | evamprakāra | evamprakāre | evamprakārāṇi |
Accusative | evamprakāram | evamprakāre | evamprakārāṇi |
Instrumental | evamprakāreṇa | evamprakārābhyām | evamprakāraiḥ |
Dative | evamprakārāya | evamprakārābhyām | evamprakārebhyaḥ |
Ablative | evamprakārāt | evamprakārābhyām | evamprakārebhyaḥ |
Genitive | evamprakārasya | evamprakārayoḥ | evamprakārāṇām |
Locative | evamprakāre | evamprakārayoḥ | evamprakāreṣu |