Declension table of ?evamācāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evamācāram | evamācāre | evamācārāṇi |
Vocative | evamācāra | evamācāre | evamācārāṇi |
Accusative | evamācāram | evamācāre | evamācārāṇi |
Instrumental | evamācāreṇa | evamācārābhyām | evamācāraiḥ |
Dative | evamācārāya | evamācārābhyām | evamācārebhyaḥ |
Ablative | evamācārāt | evamācārābhyām | evamācārebhyaḥ |
Genitive | evamācārasya | evamācārayoḥ | evamācārāṇām |
Locative | evamācāre | evamācārayoḥ | evamācāreṣu |