Declension table of ?evaṃśīlaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṃśīlam | evaṃśīle | evaṃśīlāni |
Vocative | evaṃśīla | evaṃśīle | evaṃśīlāni |
Accusative | evaṃśīlam | evaṃśīle | evaṃśīlāni |
Instrumental | evaṃśīlena | evaṃśīlābhyām | evaṃśīlaiḥ |
Dative | evaṃśīlāya | evaṃśīlābhyām | evaṃśīlebhyaḥ |
Ablative | evaṃśīlāt | evaṃśīlābhyām | evaṃśīlebhyaḥ |
Genitive | evaṃśīlasya | evaṃśīlayoḥ | evaṃśīlānām |
Locative | evaṃśīle | evaṃśīlayoḥ | evaṃśīleṣu |