Declension table of ?evaṃviśeṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṃviśeṣaṇam | evaṃviśeṣaṇe | evaṃviśeṣaṇāni |
Vocative | evaṃviśeṣaṇa | evaṃviśeṣaṇe | evaṃviśeṣaṇāni |
Accusative | evaṃviśeṣaṇam | evaṃviśeṣaṇe | evaṃviśeṣaṇāni |
Instrumental | evaṃviśeṣaṇena | evaṃviśeṣaṇābhyām | evaṃviśeṣaṇaiḥ |
Dative | evaṃviśeṣaṇāya | evaṃviśeṣaṇābhyām | evaṃviśeṣaṇebhyaḥ |
Ablative | evaṃviśeṣaṇāt | evaṃviśeṣaṇābhyām | evaṃviśeṣaṇebhyaḥ |
Genitive | evaṃviśeṣaṇasya | evaṃviśeṣaṇayoḥ | evaṃviśeṣaṇānām |
Locative | evaṃviśeṣaṇe | evaṃviśeṣaṇayoḥ | evaṃviśeṣaṇeṣu |