Declension table of ?evaṃviṣayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṃviṣayam | evaṃviṣaye | evaṃviṣayāṇi |
Vocative | evaṃviṣaya | evaṃviṣaye | evaṃviṣayāṇi |
Accusative | evaṃviṣayam | evaṃviṣaye | evaṃviṣayāṇi |
Instrumental | evaṃviṣayeṇa | evaṃviṣayābhyām | evaṃviṣayaiḥ |
Dative | evaṃviṣayāya | evaṃviṣayābhyām | evaṃviṣayebhyaḥ |
Ablative | evaṃviṣayāt | evaṃviṣayābhyām | evaṃviṣayebhyaḥ |
Genitive | evaṃviṣayasya | evaṃviṣayayoḥ | evaṃviṣayāṇām |
Locative | evaṃviṣaye | evaṃviṣayayoḥ | evaṃviṣayeṣu |