Declension table of ?evaṃsamṛddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṃsamṛddham | evaṃsamṛddhe | evaṃsamṛddhāni |
Vocative | evaṃsamṛddha | evaṃsamṛddhe | evaṃsamṛddhāni |
Accusative | evaṃsamṛddham | evaṃsamṛddhe | evaṃsamṛddhāni |
Instrumental | evaṃsamṛddhena | evaṃsamṛddhābhyām | evaṃsamṛddhaiḥ |
Dative | evaṃsamṛddhāya | evaṃsamṛddhābhyām | evaṃsamṛddhebhyaḥ |
Ablative | evaṃsamṛddhāt | evaṃsamṛddhābhyām | evaṃsamṛddhebhyaḥ |
Genitive | evaṃsamṛddhasya | evaṃsamṛddhayoḥ | evaṃsamṛddhānām |
Locative | evaṃsamṛddhe | evaṃsamṛddhayoḥ | evaṃsamṛddheṣu |