Declension table of ?evaṅkarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅkarma | evaṅkarmaṇī | evaṅkarmāṇi |
Vocative | evaṅkarman evaṅkarma | evaṅkarmaṇī | evaṅkarmāṇi |
Accusative | evaṅkarma | evaṅkarmaṇī | evaṅkarmāṇi |
Instrumental | evaṅkarmaṇā | evaṅkarmabhyām | evaṅkarmabhiḥ |
Dative | evaṅkarmaṇe | evaṅkarmabhyām | evaṅkarmabhyaḥ |
Ablative | evaṅkarmaṇaḥ | evaṅkarmabhyām | evaṅkarmabhyaḥ |
Genitive | evaṅkarmaṇaḥ | evaṅkarmaṇoḥ | evaṅkarmaṇām |
Locative | evaṅkarmaṇi | evaṅkarmaṇoḥ | evaṅkarmasu |