Declension table of ?evaṅkālaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅkālam | evaṅkāle | evaṅkālāni |
Vocative | evaṅkāla | evaṅkāle | evaṅkālāni |
Accusative | evaṅkālam | evaṅkāle | evaṅkālāni |
Instrumental | evaṅkālena | evaṅkālābhyām | evaṅkālaiḥ |
Dative | evaṅkālāya | evaṅkālābhyām | evaṅkālebhyaḥ |
Ablative | evaṅkālāt | evaṅkālābhyām | evaṅkālebhyaḥ |
Genitive | evaṅkālasya | evaṅkālayoḥ | evaṅkālānām |
Locative | evaṅkāle | evaṅkālayoḥ | evaṅkāleṣu |